Thursday, April 12, 2012


वेद्वाग्भासुरा यत्र विश्वम्भरा
ऋग्यजुः सामकाथर्वसंवर्धिता
विश्वभाषासु या सर्व सम्मानिता
देववाणी शुभा  यत्र वाक्संस्कृता
यत्र वाल्मीकिना क्रौंचशोकाश्रुणा
लोकवृत्ताद्भुतं काव्यमुद्भाषितम्
व्याससम्पादितं यत्र गीतामृतं
रक्ष सर्वात्मना रक्ष तद्भारतं .......  .
.........................


यत्र हैमोगिरिर्यत्र मन्दाकिनी
यत्र विन्ध्याटवी नर्मदावाहिनी
यत्र कृष्णानदी यत्र भागीरथी
यत्र कावेरिका यत्र गोदावरी
रासलीलालयो यत्र  वृन्दावनं
राजते द्वारिका यत्र  कांचीपुरं
यत्र नीराजना यत्र  दीपावली
रक्ष सर्वात्मना रक्ष तद्भारतं..............................

............................

गांगमम्भः सितं यामुनं चासितं
पावनं संगमे तीर्थराजाभिदं
संगमासंसिनस्तदेवाधुना
भूयसे श्रेयसे भारतीयाजनाः
वित्तधर्मानुगाः वर्णभिन्नास्तथा
वेदभाषादिभिचेदभाजश्च मे
संगता यत्र ते लोकतन्त्रोदये
रक्ष सर्वात्मना रक्ष तद्भारतं..............................

..............................
पक्वविम्बाधरा यक्षिणी स्वेरितां
मूर्छनां भूयसो विस्मरन्तीस्थिता
मेघदूते कथा कलिदासेन सा
साश्रुणा वर्णिता किं त्वयाऽकर्णिता
यत्र शाकुंतलं यत्र कादम्बरी
मालतीमाधवं गीतगोविन्दकं
मानसोदीरितं रामनामाक्षरं
यत्र रामायणं रक्ष तद्भारतं..............................
..............................

यत्र सूर्योदये यत्र चंद्रोदये
सांध्यपूजा क्रिया सर्वसाधारणी
तत्र मे जीवनं तत्र मे मानसं
भारतस्योदयायास्तु  सर्वार्पणम् .........