Thursday, May 30, 2013

(कृति).

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥
-नीतिशतक

Friday, May 24, 2013

क्रोध त्यागिये सफल बनिए

अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते
- चाणक्य नीति




नित्यं क्रोधात्तपो रक्षेत् धर्मं रक्षेच्च मत्सरात्
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
- महाभारत, वन पर्व



यत्रोऽत्साहसमारम्भो यत्रालस्यविहीनता ।
नयविक्रमसम्योगस्तत्र श्रीरचला ध्रुवम् ॥

                     

दुर्बलता महापाप है सबल बनिए

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च
अजापुत्रं बलिं दद्याद्दैवो दुर्बलघातकः
- समयोचितपद्यमालिका





Not a horse, not an elephant and a tiger, certainly not. Give a kid (a young goat) as oblation; (alas), destiny slays the weak.